॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Upasana › Swarup Nishtha › Parabrahman

Showing 1-1 of 1

96

स्वामिनारायणः साक्षादक्षराधिपतिर्हरिः।

परमात्मा परब्रह्म भगवान् पुरुषोत्तमः॥९६॥

સ્વામિનારાયણઃ સાક્ષાદક્ષરાધિપતિર્હરિઃ।

પરમાત્મા પરબ્રહ્મ ભગવાન્ પુરુષોત્તમઃ॥૯૬॥

Swāminārāyaṇah sākṣhād-Akṣharādhipatir-Harihi ।

Paramātmā Parabrahma Bhagavān Puruṣhottamaha ॥96॥

અક્ષરાધિપતિ સ્વામિનારાયણ ભગવાન સાક્ષાત્ પરમાત્મા પરબ્રહ્મ પુરુષોત્તમ હરિ છે. (૯૬)

Akṣharādhipati Swāminārāyaṇ Bhagwān sākṣhāt Paramātmā Parabrahma Puruṣhottam Hari chhe. (96)

Swaminarayan Bhagwan, the sovereign of Akshar, is the manifest form of Paramatma Parabrahman Purushottam Hari. (96)

अक्षराधिपति भगवान श्रीस्वामिनारायण साक्षात् परमात्मा परब्रह्म पुरुषोत्तम श्रीहरि हैं। (९६)

अक्षराधिपती स्वामिनारायण भगवान साक्षात परमात्मा परब्रह्म पुरुषोत्तम हरि आहेत. (96)

ਅਕਸ਼ਰ-ਅਧਿਪਤੀ ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਸਾਕਸ਼ਾਤ (ਪ੍ਰਤੱਖ) ਪਰਮਾਤਮਾ ਪਰਬ੍ਰਹਮ ਪੁਰਸ਼ੋਤਮ ਸ਼੍ਰੀਹਰੀ ਹਨ। (96)

loop
CATEGORIES

Type: Keywords Exact phrase